A 396-18 Raghuvaṃśa

Manuscript culture infobox

Filmed in: A 396/18
Title: Raghuvaṃśa
Dimensions: 23.4 x 9.1 cm x 179 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1426
Remarks:

Reel No. A 396/18

Inventory No. 43778

Title Raghuvaṃśa

Remarks

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari, Devanagari

Material paper

State incomplete, 1 folio missing

Size *24.0 x 9.0 cm

Binding Hole

Folios 179

Lines per Folio 6

Foliation figures in the right-hand margin of the verso

Scribe Gaṅgādhara

Date of Copying NS 807

Place of Deposit NAK

Accession No. 1/1426

Manuscript Features

Missing fol. 57
Stamp: Candrasamśera

Excerpts

Beginning

oṃ namo (!) śrīgaṇeśāya ||

vāgarthāviva saṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvvatīparameśvarau ||

kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||

maṃdaḥ kavi yaśaḥ prarthī gamiṣyāmyupahāsyatāṃ |
prāṃśugamye phale lobhād udvāhur iva vāmanaḥ || (fol. 1v1–4)

End

taṃm bhāvāya prasavasamayākāṃkṣiṇīnāṃ prajānām
antar gūḍhaṃ kṣitir iva tanau bījamuktaṃ dadhānā |

maulaiḥ sārddhaṃ sthavila (!)sacivair haimasiṃhāsanasthā
rājñī rājyaṃ vidhivada śiṣad bharturavyāhatājñā || ❁ || (fol. 178v4–179r1)

Colophon

iti śrīmat kālidāsakṛtau raghuvaṃśamahākāvye navadaśaḥ sarggaḥ samāptaḥ || 19 || ❁ ||
samāptoyaṃ grantha || śrī 3 bhavānyaiḥ namaḥ | śrī 3 vāgīśvare (!) (śreyostu) ||
likhita samvat 807 jyeṣṭhakṛṣṇadvādaśī śukravāra thva kuhnu cvayā dhuṅa dina duro ||
śrīgaṃgādharavipreṇa svārthe likhitam idaṃ pustakaṃ ||
lekhakāya śrīkālikā prasannāstu || śubhaṃ || (fol. 179r1–6)

Microfilm Details

Reel No. A 396/18

Date of Filming 17-7-(19)72

Exposures 178

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 17-10-2003