A 396-18 Raghuvaṃśa
Manuscript culture infobox
Filmed in: A 396/18
Title: Raghuvaṃśa
Dimensions: 23.4 x 9.1 cm x 179 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 1/1426
Remarks:
Reel No. A 396/18
Inventory No. 43778
Title Raghuvaṃśa
Remarks
Author Kālidāsa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Newari, Devanagari
Material paper
State incomplete, 1 folio missing
Size *24.0 x 9.0 cm
Binding Hole
Folios 179
Lines per Folio 6
Foliation figures in the right-hand margin of the verso
Scribe Gaṅgādhara
Date of Copying NS 807
Place of Deposit NAK
Accession No. 1/1426
Manuscript Features
Missing fol. 57
Stamp: Candrasamśera
Excerpts
Beginning
oṃ namo (!) śrīgaṇeśāya ||
vāgarthāviva saṃpṛktau vāgarthapratipattaye |
jagataḥ pitarau vaṃde pārvvatīparameśvarau ||
kva sūryaprabhavo vaṃśaḥ kva cālpaviṣyāmatiḥ |
titīrṣur dustaraṃ mohād uḍupenāsmi sāgaraṃ ||
maṃdaḥ kavi yaśaḥ prarthī gamiṣyāmyupahāsyatāṃ |
prāṃśugamye phale lobhād udvāhur iva vāmanaḥ || (fol. 1v1–4)
End
taṃm bhāvāya prasavasamayākāṃkṣiṇīnāṃ prajānām
antar gūḍhaṃ kṣitir iva tanau bījamuktaṃ dadhānā |
maulaiḥ sārddhaṃ sthavila (!)sacivair haimasiṃhāsanasthā
rājñī rājyaṃ vidhivada śiṣad bharturavyāhatājñā || ❁ || (fol. 178v4–179r1)
Colophon
iti śrīmat kālidāsakṛtau raghuvaṃśamahākāvye navadaśaḥ sarggaḥ samāptaḥ || 19 || ❁ ||
samāptoyaṃ grantha || śrī 3 bhavānyaiḥ namaḥ | śrī 3 vāgīśvare (!) (śreyostu) ||
likhita samvat 807 jyeṣṭhakṛṣṇadvādaśī śukravāra thva kuhnu cvayā dhuṅa dina duro ||
śrīgaṃgādharavipreṇa svārthe likhitam idaṃ pustakaṃ ||
lekhakāya śrīkālikā prasannāstu || śubhaṃ || (fol. 179r1–6)
Microfilm Details
Reel No. A 396/18
Date of Filming 17-7-(19)72
Exposures 178
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU/MS
Date 17-10-2003